Declension table of ?saukhyadāyinī

Deva

FeminineSingularDualPlural
Nominativesaukhyadāyinī saukhyadāyinyau saukhyadāyinyaḥ
Vocativesaukhyadāyini saukhyadāyinyau saukhyadāyinyaḥ
Accusativesaukhyadāyinīm saukhyadāyinyau saukhyadāyinīḥ
Instrumentalsaukhyadāyinyā saukhyadāyinībhyām saukhyadāyinībhiḥ
Dativesaukhyadāyinyai saukhyadāyinībhyām saukhyadāyinībhyaḥ
Ablativesaukhyadāyinyāḥ saukhyadāyinībhyām saukhyadāyinībhyaḥ
Genitivesaukhyadāyinyāḥ saukhyadāyinyoḥ saukhyadāyinīnām
Locativesaukhyadāyinyām saukhyadāyinyoḥ saukhyadāyinīṣu

Compound saukhyadāyini - saukhyadāyinī -

Adverb -saukhyadāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria