Declension table of ?saukhyadāyaka

Deva

MasculineSingularDualPlural
Nominativesaukhyadāyakaḥ saukhyadāyakau saukhyadāyakāḥ
Vocativesaukhyadāyaka saukhyadāyakau saukhyadāyakāḥ
Accusativesaukhyadāyakam saukhyadāyakau saukhyadāyakān
Instrumentalsaukhyadāyakena saukhyadāyakābhyām saukhyadāyakaiḥ saukhyadāyakebhiḥ
Dativesaukhyadāyakāya saukhyadāyakābhyām saukhyadāyakebhyaḥ
Ablativesaukhyadāyakāt saukhyadāyakābhyām saukhyadāyakebhyaḥ
Genitivesaukhyadāyakasya saukhyadāyakayoḥ saukhyadāyakānām
Locativesaukhyadāyake saukhyadāyakayoḥ saukhyadāyakeṣu

Compound saukhyadāyaka -

Adverb -saukhyadāyakam -saukhyadāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria