Declension table of ?saukhyada

Deva

NeuterSingularDualPlural
Nominativesaukhyadam saukhyade saukhyadāni
Vocativesaukhyada saukhyade saukhyadāni
Accusativesaukhyadam saukhyade saukhyadāni
Instrumentalsaukhyadena saukhyadābhyām saukhyadaiḥ
Dativesaukhyadāya saukhyadābhyām saukhyadebhyaḥ
Ablativesaukhyadāt saukhyadābhyām saukhyadebhyaḥ
Genitivesaukhyadasya saukhyadayoḥ saukhyadānām
Locativesaukhyade saukhyadayoḥ saukhyadeṣu

Compound saukhyada -

Adverb -saukhyadam -saukhyadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria