Declension table of ?saukhyāspada

Deva

NeuterSingularDualPlural
Nominativesaukhyāspadam saukhyāspade saukhyāspadāni
Vocativesaukhyāspada saukhyāspade saukhyāspadāni
Accusativesaukhyāspadam saukhyāspade saukhyāspadāni
Instrumentalsaukhyāspadena saukhyāspadābhyām saukhyāspadaiḥ
Dativesaukhyāspadāya saukhyāspadābhyām saukhyāspadebhyaḥ
Ablativesaukhyāspadāt saukhyāspadābhyām saukhyāspadebhyaḥ
Genitivesaukhyāspadasya saukhyāspadayoḥ saukhyāspadānām
Locativesaukhyāspade saukhyāspadayoḥ saukhyāspadeṣu

Compound saukhyāspada -

Adverb -saukhyāspadam -saukhyāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria