Declension table of ?saukhaśāyanikā

Deva

FeminineSingularDualPlural
Nominativesaukhaśāyanikā saukhaśāyanike saukhaśāyanikāḥ
Vocativesaukhaśāyanike saukhaśāyanike saukhaśāyanikāḥ
Accusativesaukhaśāyanikām saukhaśāyanike saukhaśāyanikāḥ
Instrumentalsaukhaśāyanikayā saukhaśāyanikābhyām saukhaśāyanikābhiḥ
Dativesaukhaśāyanikāyai saukhaśāyanikābhyām saukhaśāyanikābhyaḥ
Ablativesaukhaśāyanikāyāḥ saukhaśāyanikābhyām saukhaśāyanikābhyaḥ
Genitivesaukhaśāyanikāyāḥ saukhaśāyanikayoḥ saukhaśāyanikānām
Locativesaukhaśāyanikāyām saukhaśāyanikayoḥ saukhaśāyanikāsu

Adverb -saukhaśāyanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria