Declension table of ?saukhaśāyanika

Deva

MasculineSingularDualPlural
Nominativesaukhaśāyanikaḥ saukhaśāyanikau saukhaśāyanikāḥ
Vocativesaukhaśāyanika saukhaśāyanikau saukhaśāyanikāḥ
Accusativesaukhaśāyanikam saukhaśāyanikau saukhaśāyanikān
Instrumentalsaukhaśāyanikena saukhaśāyanikābhyām saukhaśāyanikaiḥ saukhaśāyanikebhiḥ
Dativesaukhaśāyanikāya saukhaśāyanikābhyām saukhaśāyanikebhyaḥ
Ablativesaukhaśāyanikāt saukhaśāyanikābhyām saukhaśāyanikebhyaḥ
Genitivesaukhaśāyanikasya saukhaśāyanikayoḥ saukhaśāyanikānām
Locativesaukhaśāyanike saukhaśāyanikayoḥ saukhaśāyanikeṣu

Compound saukhaśāyanika -

Adverb -saukhaśāyanikam -saukhaśāyanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria