Declension table of saukharātrika

Deva

NeuterSingularDualPlural
Nominativesaukharātrikam saukharātrike saukharātrikāṇi
Vocativesaukharātrika saukharātrike saukharātrikāṇi
Accusativesaukharātrikam saukharātrike saukharātrikāṇi
Instrumentalsaukharātrikeṇa saukharātrikābhyām saukharātrikaiḥ
Dativesaukharātrikāya saukharātrikābhyām saukharātrikebhyaḥ
Ablativesaukharātrikāt saukharātrikābhyām saukharātrikebhyaḥ
Genitivesaukharātrikasya saukharātrikayoḥ saukharātrikāṇām
Locativesaukharātrike saukharātrikayoḥ saukharātrikeṣu

Compound saukharātrika -

Adverb -saukharātrikam -saukharātrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria