Declension table of ?saukaratīrtha

Deva

NeuterSingularDualPlural
Nominativesaukaratīrtham saukaratīrthe saukaratīrthāni
Vocativesaukaratīrtha saukaratīrthe saukaratīrthāni
Accusativesaukaratīrtham saukaratīrthe saukaratīrthāni
Instrumentalsaukaratīrthena saukaratīrthābhyām saukaratīrthaiḥ
Dativesaukaratīrthāya saukaratīrthābhyām saukaratīrthebhyaḥ
Ablativesaukaratīrthāt saukaratīrthābhyām saukaratīrthebhyaḥ
Genitivesaukaratīrthasya saukaratīrthayoḥ saukaratīrthānām
Locativesaukaratīrthe saukaratīrthayoḥ saukaratīrtheṣu

Compound saukaratīrtha -

Adverb -saukaratīrtham -saukaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria