Declension table of ?saujanyavat

Deva

MasculineSingularDualPlural
Nominativesaujanyavān saujanyavantau saujanyavantaḥ
Vocativesaujanyavan saujanyavantau saujanyavantaḥ
Accusativesaujanyavantam saujanyavantau saujanyavataḥ
Instrumentalsaujanyavatā saujanyavadbhyām saujanyavadbhiḥ
Dativesaujanyavate saujanyavadbhyām saujanyavadbhyaḥ
Ablativesaujanyavataḥ saujanyavadbhyām saujanyavadbhyaḥ
Genitivesaujanyavataḥ saujanyavatoḥ saujanyavatām
Locativesaujanyavati saujanyavatoḥ saujanyavatsu

Compound saujanyavat -

Adverb -saujanyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria