Declension table of ?sauhmanāgara

Deva

NeuterSingularDualPlural
Nominativesauhmanāgaram sauhmanāgare sauhmanāgarāṇi
Vocativesauhmanāgara sauhmanāgare sauhmanāgarāṇi
Accusativesauhmanāgaram sauhmanāgare sauhmanāgarāṇi
Instrumentalsauhmanāgareṇa sauhmanāgarābhyām sauhmanāgaraiḥ
Dativesauhmanāgarāya sauhmanāgarābhyām sauhmanāgarebhyaḥ
Ablativesauhmanāgarāt sauhmanāgarābhyām sauhmanāgarebhyaḥ
Genitivesauhmanāgarasya sauhmanāgarayoḥ sauhmanāgarāṇām
Locativesauhmanāgare sauhmanāgarayoḥ sauhmanāgareṣu

Compound sauhmanāgara -

Adverb -sauhmanāgaram -sauhmanāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria