Declension table of ?sauhaviṣa

Deva

NeuterSingularDualPlural
Nominativesauhaviṣam sauhaviṣe sauhaviṣāṇi
Vocativesauhaviṣa sauhaviṣe sauhaviṣāṇi
Accusativesauhaviṣam sauhaviṣe sauhaviṣāṇi
Instrumentalsauhaviṣeṇa sauhaviṣābhyām sauhaviṣaiḥ
Dativesauhaviṣāya sauhaviṣābhyām sauhaviṣebhyaḥ
Ablativesauhaviṣāt sauhaviṣābhyām sauhaviṣebhyaḥ
Genitivesauhaviṣasya sauhaviṣayoḥ sauhaviṣāṇām
Locativesauhaviṣe sauhaviṣayoḥ sauhaviṣeṣu

Compound sauhaviṣa -

Adverb -sauhaviṣam -sauhaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria