Declension table of ?sauhārdavyañjaka

Deva

MasculineSingularDualPlural
Nominativesauhārdavyañjakaḥ sauhārdavyañjakau sauhārdavyañjakāḥ
Vocativesauhārdavyañjaka sauhārdavyañjakau sauhārdavyañjakāḥ
Accusativesauhārdavyañjakam sauhārdavyañjakau sauhārdavyañjakān
Instrumentalsauhārdavyañjakena sauhārdavyañjakābhyām sauhārdavyañjakaiḥ sauhārdavyañjakebhiḥ
Dativesauhārdavyañjakāya sauhārdavyañjakābhyām sauhārdavyañjakebhyaḥ
Ablativesauhārdavyañjakāt sauhārdavyañjakābhyām sauhārdavyañjakebhyaḥ
Genitivesauhārdavyañjakasya sauhārdavyañjakayoḥ sauhārdavyañjakānām
Locativesauhārdavyañjake sauhārdavyañjakayoḥ sauhārdavyañjakeṣu

Compound sauhārdavyañjaka -

Adverb -sauhārdavyañjakam -sauhārdavyañjakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria