Declension table of ?sauhṛdayya

Deva

NeuterSingularDualPlural
Nominativesauhṛdayyam sauhṛdayye sauhṛdayyāni
Vocativesauhṛdayya sauhṛdayye sauhṛdayyāni
Accusativesauhṛdayyam sauhṛdayye sauhṛdayyāni
Instrumentalsauhṛdayyena sauhṛdayyābhyām sauhṛdayyaiḥ
Dativesauhṛdayyāya sauhṛdayyābhyām sauhṛdayyebhyaḥ
Ablativesauhṛdayyāt sauhṛdayyābhyām sauhṛdayyebhyaḥ
Genitivesauhṛdayyasya sauhṛdayyayoḥ sauhṛdayyānām
Locativesauhṛdayye sauhṛdayyayoḥ sauhṛdayyeṣu

Compound sauhṛdayya -

Adverb -sauhṛdayyam -sauhṛdayyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria