Declension table of ?saugatī

Deva

FeminineSingularDualPlural
Nominativesaugatī saugatyau saugatyaḥ
Vocativesaugati saugatyau saugatyaḥ
Accusativesaugatīm saugatyau saugatīḥ
Instrumentalsaugatyā saugatībhyām saugatībhiḥ
Dativesaugatyai saugatībhyām saugatībhyaḥ
Ablativesaugatyāḥ saugatībhyām saugatībhyaḥ
Genitivesaugatyāḥ saugatyoḥ saugatīnām
Locativesaugatyām saugatyoḥ saugatīṣu

Compound saugati - saugatī -

Adverb -saugati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria