Declension table of ?saugandhya

Deva

NeuterSingularDualPlural
Nominativesaugandhyam saugandhye saugandhyāni
Vocativesaugandhya saugandhye saugandhyāni
Accusativesaugandhyam saugandhye saugandhyāni
Instrumentalsaugandhyena saugandhyābhyām saugandhyaiḥ
Dativesaugandhyāya saugandhyābhyām saugandhyebhyaḥ
Ablativesaugandhyāt saugandhyābhyām saugandhyebhyaḥ
Genitivesaugandhyasya saugandhyayoḥ saugandhyānām
Locativesaugandhye saugandhyayoḥ saugandhyeṣu

Compound saugandhya -

Adverb -saugandhyam -saugandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria