Declension table of ?saugandhikavana

Deva

NeuterSingularDualPlural
Nominativesaugandhikavanam saugandhikavane saugandhikavanāni
Vocativesaugandhikavana saugandhikavane saugandhikavanāni
Accusativesaugandhikavanam saugandhikavane saugandhikavanāni
Instrumentalsaugandhikavanena saugandhikavanābhyām saugandhikavanaiḥ
Dativesaugandhikavanāya saugandhikavanābhyām saugandhikavanebhyaḥ
Ablativesaugandhikavanāt saugandhikavanābhyām saugandhikavanebhyaḥ
Genitivesaugandhikavanasya saugandhikavanayoḥ saugandhikavanānām
Locativesaugandhikavane saugandhikavanayoḥ saugandhikavaneṣu

Compound saugandhikavana -

Adverb -saugandhikavanam -saugandhikavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria