Declension table of ?saugandhikāvivaraṇavyākhyā

Deva

FeminineSingularDualPlural
Nominativesaugandhikāvivaraṇavyākhyā saugandhikāvivaraṇavyākhye saugandhikāvivaraṇavyākhyāḥ
Vocativesaugandhikāvivaraṇavyākhye saugandhikāvivaraṇavyākhye saugandhikāvivaraṇavyākhyāḥ
Accusativesaugandhikāvivaraṇavyākhyām saugandhikāvivaraṇavyākhye saugandhikāvivaraṇavyākhyāḥ
Instrumentalsaugandhikāvivaraṇavyākhyayā saugandhikāvivaraṇavyākhyābhyām saugandhikāvivaraṇavyākhyābhiḥ
Dativesaugandhikāvivaraṇavyākhyāyai saugandhikāvivaraṇavyākhyābhyām saugandhikāvivaraṇavyākhyābhyaḥ
Ablativesaugandhikāvivaraṇavyākhyāyāḥ saugandhikāvivaraṇavyākhyābhyām saugandhikāvivaraṇavyākhyābhyaḥ
Genitivesaugandhikāvivaraṇavyākhyāyāḥ saugandhikāvivaraṇavyākhyayoḥ saugandhikāvivaraṇavyākhyānām
Locativesaugandhikāvivaraṇavyākhyāyām saugandhikāvivaraṇavyākhyayoḥ saugandhikāvivaraṇavyākhyāsu

Adverb -saugandhikāvivaraṇavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria