Declension table of ?saugandhikāharaṇa

Deva

NeuterSingularDualPlural
Nominativesaugandhikāharaṇam saugandhikāharaṇe saugandhikāharaṇāni
Vocativesaugandhikāharaṇa saugandhikāharaṇe saugandhikāharaṇāni
Accusativesaugandhikāharaṇam saugandhikāharaṇe saugandhikāharaṇāni
Instrumentalsaugandhikāharaṇena saugandhikāharaṇābhyām saugandhikāharaṇaiḥ
Dativesaugandhikāharaṇāya saugandhikāharaṇābhyām saugandhikāharaṇebhyaḥ
Ablativesaugandhikāharaṇāt saugandhikāharaṇābhyām saugandhikāharaṇebhyaḥ
Genitivesaugandhikāharaṇasya saugandhikāharaṇayoḥ saugandhikāharaṇānām
Locativesaugandhikāharaṇe saugandhikāharaṇayoḥ saugandhikāharaṇeṣu

Compound saugandhikāharaṇa -

Adverb -saugandhikāharaṇam -saugandhikāharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria