Declension table of ?saudhaśikhara

Deva

NeuterSingularDualPlural
Nominativesaudhaśikharam saudhaśikhare saudhaśikharāṇi
Vocativesaudhaśikhara saudhaśikhare saudhaśikharāṇi
Accusativesaudhaśikharam saudhaśikhare saudhaśikharāṇi
Instrumentalsaudhaśikhareṇa saudhaśikharābhyām saudhaśikharaiḥ
Dativesaudhaśikharāya saudhaśikharābhyām saudhaśikharebhyaḥ
Ablativesaudhaśikharāt saudhaśikharābhyām saudhaśikharebhyaḥ
Genitivesaudhaśikharasya saudhaśikharayoḥ saudhaśikharāṇām
Locativesaudhaśikhare saudhaśikharayoḥ saudhaśikhareṣu

Compound saudhaśikhara -

Adverb -saudhaśikharam -saudhaśikharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria