Declension table of ?saudhāvati

Deva

MasculineSingularDualPlural
Nominativesaudhāvatiḥ saudhāvatī saudhāvatayaḥ
Vocativesaudhāvate saudhāvatī saudhāvatayaḥ
Accusativesaudhāvatim saudhāvatī saudhāvatīn
Instrumentalsaudhāvatinā saudhāvatibhyām saudhāvatibhiḥ
Dativesaudhāvataye saudhāvatibhyām saudhāvatibhyaḥ
Ablativesaudhāvateḥ saudhāvatibhyām saudhāvatibhyaḥ
Genitivesaudhāvateḥ saudhāvatyoḥ saudhāvatīnām
Locativesaudhāvatau saudhāvatyoḥ saudhāvatiṣu

Compound saudhāvati -

Adverb -saudhāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria