Declension table of ?saudhāmitrika

Deva

NeuterSingularDualPlural
Nominativesaudhāmitrikam saudhāmitrike saudhāmitrikāṇi
Vocativesaudhāmitrika saudhāmitrike saudhāmitrikāṇi
Accusativesaudhāmitrikam saudhāmitrike saudhāmitrikāṇi
Instrumentalsaudhāmitrikeṇa saudhāmitrikābhyām saudhāmitrikaiḥ
Dativesaudhāmitrikāya saudhāmitrikābhyām saudhāmitrikebhyaḥ
Ablativesaudhāmitrikāt saudhāmitrikābhyām saudhāmitrikebhyaḥ
Genitivesaudhāmitrikasya saudhāmitrikayoḥ saudhāmitrikāṇām
Locativesaudhāmitrike saudhāmitrikayoḥ saudhāmitrikeṣu

Compound saudhāmitrika -

Adverb -saudhāmitrikam -saudhāmitrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria