Declension table of ?saudhāmitrika

Deva

MasculineSingularDualPlural
Nominativesaudhāmitrikaḥ saudhāmitrikau saudhāmitrikāḥ
Vocativesaudhāmitrika saudhāmitrikau saudhāmitrikāḥ
Accusativesaudhāmitrikam saudhāmitrikau saudhāmitrikān
Instrumentalsaudhāmitrikeṇa saudhāmitrikābhyām saudhāmitrikaiḥ saudhāmitrikebhiḥ
Dativesaudhāmitrikāya saudhāmitrikābhyām saudhāmitrikebhyaḥ
Ablativesaudhāmitrikāt saudhāmitrikābhyām saudhāmitrikebhyaḥ
Genitivesaudhāmitrikasya saudhāmitrikayoḥ saudhāmitrikāṇām
Locativesaudhāmitrike saudhāmitrikayoḥ saudhāmitrikeṣu

Compound saudhāmitrika -

Adverb -saudhāmitrikam -saudhāmitrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria