Declension table of ?saudhālaya

Deva

MasculineSingularDualPlural
Nominativesaudhālayaḥ saudhālayau saudhālayāḥ
Vocativesaudhālaya saudhālayau saudhālayāḥ
Accusativesaudhālayam saudhālayau saudhālayān
Instrumentalsaudhālayena saudhālayābhyām saudhālayaiḥ saudhālayebhiḥ
Dativesaudhālayāya saudhālayābhyām saudhālayebhyaḥ
Ablativesaudhālayāt saudhālayābhyām saudhālayebhyaḥ
Genitivesaudhālayasya saudhālayayoḥ saudhālayānām
Locativesaudhālaye saudhālayayoḥ saudhālayeṣu

Compound saudhālaya -

Adverb -saudhālayam -saudhālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria