Declension table of ?saudhāla

Deva

MasculineSingularDualPlural
Nominativesaudhālaḥ saudhālau saudhālāḥ
Vocativesaudhāla saudhālau saudhālāḥ
Accusativesaudhālam saudhālau saudhālān
Instrumentalsaudhālena saudhālābhyām saudhālaiḥ saudhālebhiḥ
Dativesaudhālāya saudhālābhyām saudhālebhyaḥ
Ablativesaudhālāt saudhālābhyām saudhālebhyaḥ
Genitivesaudhālasya saudhālayoḥ saudhālānām
Locativesaudhāle saudhālayoḥ saudhāleṣu

Compound saudhāla -

Adverb -saudhālam -saudhālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria