Declension table of ?saudhāṅgaṇa

Deva

NeuterSingularDualPlural
Nominativesaudhāṅgaṇam saudhāṅgaṇe saudhāṅgaṇāni
Vocativesaudhāṅgaṇa saudhāṅgaṇe saudhāṅgaṇāni
Accusativesaudhāṅgaṇam saudhāṅgaṇe saudhāṅgaṇāni
Instrumentalsaudhāṅgaṇena saudhāṅgaṇābhyām saudhāṅgaṇaiḥ
Dativesaudhāṅgaṇāya saudhāṅgaṇābhyām saudhāṅgaṇebhyaḥ
Ablativesaudhāṅgaṇāt saudhāṅgaṇābhyām saudhāṅgaṇebhyaḥ
Genitivesaudhāṅgaṇasya saudhāṅgaṇayoḥ saudhāṅgaṇānām
Locativesaudhāṅgaṇe saudhāṅgaṇayoḥ saudhāṅgaṇeṣu

Compound saudhāṅgaṇa -

Adverb -saudhāṅgaṇam -saudhāṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria