Declension table of ?saudarśanika

Deva

NeuterSingularDualPlural
Nominativesaudarśanikam saudarśanike saudarśanikāni
Vocativesaudarśanika saudarśanike saudarśanikāni
Accusativesaudarśanikam saudarśanike saudarśanikāni
Instrumentalsaudarśanikena saudarśanikābhyām saudarśanikaiḥ
Dativesaudarśanikāya saudarśanikābhyām saudarśanikebhyaḥ
Ablativesaudarśanikāt saudarśanikābhyām saudarśanikebhyaḥ
Genitivesaudarśanikasya saudarśanikayoḥ saudarśanikānām
Locativesaudarśanike saudarśanikayoḥ saudarśanikeṣu

Compound saudarśanika -

Adverb -saudarśanikam -saudarśanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria