Declension table of ?saudarśanika

Deva

MasculineSingularDualPlural
Nominativesaudarśanikaḥ saudarśanikau saudarśanikāḥ
Vocativesaudarśanika saudarśanikau saudarśanikāḥ
Accusativesaudarśanikam saudarśanikau saudarśanikān
Instrumentalsaudarśanikena saudarśanikābhyām saudarśanikaiḥ saudarśanikebhiḥ
Dativesaudarśanikāya saudarśanikābhyām saudarśanikebhyaḥ
Ablativesaudarśanikāt saudarśanikābhyām saudarśanikebhyaḥ
Genitivesaudarśanikasya saudarśanikayoḥ saudarśanikānām
Locativesaudarśanike saudarśanikayoḥ saudarśanikeṣu

Compound saudarśanika -

Adverb -saudarśanikam -saudarśanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria