Declension table of ?saubhūtā

Deva

FeminineSingularDualPlural
Nominativesaubhūtā saubhūte saubhūtāḥ
Vocativesaubhūte saubhūte saubhūtāḥ
Accusativesaubhūtām saubhūte saubhūtāḥ
Instrumentalsaubhūtayā saubhūtābhyām saubhūtābhiḥ
Dativesaubhūtāyai saubhūtābhyām saubhūtābhyaḥ
Ablativesaubhūtāyāḥ saubhūtābhyām saubhūtābhyaḥ
Genitivesaubhūtāyāḥ saubhūtayoḥ saubhūtānām
Locativesaubhūtāyām saubhūtayoḥ saubhūtāsu

Adverb -saubhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria