Declension table of ?saubhrava

Deva

NeuterSingularDualPlural
Nominativesaubhravam saubhrave saubhravāṇi
Vocativesaubhrava saubhrave saubhravāṇi
Accusativesaubhravam saubhrave saubhravāṇi
Instrumentalsaubhraveṇa saubhravābhyām saubhravaiḥ
Dativesaubhravāya saubhravābhyām saubhravebhyaḥ
Ablativesaubhravāt saubhravābhyām saubhravebhyaḥ
Genitivesaubhravasya saubhravayoḥ saubhravāṇām
Locativesaubhrave saubhravayoḥ saubhraveṣu

Compound saubhrava -

Adverb -saubhravam -saubhravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria