Declension table of ?saubhika

Deva

MasculineSingularDualPlural
Nominativesaubhikaḥ saubhikau saubhikāḥ
Vocativesaubhika saubhikau saubhikāḥ
Accusativesaubhikam saubhikau saubhikān
Instrumentalsaubhikena saubhikābhyām saubhikaiḥ saubhikebhiḥ
Dativesaubhikāya saubhikābhyām saubhikebhyaḥ
Ablativesaubhikāt saubhikābhyām saubhikebhyaḥ
Genitivesaubhikasya saubhikayoḥ saubhikānām
Locativesaubhike saubhikayoḥ saubhikeṣu

Compound saubhika -

Adverb -saubhikam -saubhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria