Declension table of ?saubhikṣya

Deva

NeuterSingularDualPlural
Nominativesaubhikṣyam saubhikṣye saubhikṣyāṇi
Vocativesaubhikṣya saubhikṣye saubhikṣyāṇi
Accusativesaubhikṣyam saubhikṣye saubhikṣyāṇi
Instrumentalsaubhikṣyeṇa saubhikṣyābhyām saubhikṣyaiḥ
Dativesaubhikṣyāya saubhikṣyābhyām saubhikṣyebhyaḥ
Ablativesaubhikṣyāt saubhikṣyābhyām saubhikṣyebhyaḥ
Genitivesaubhikṣyasya saubhikṣyayoḥ saubhikṣyāṇām
Locativesaubhikṣye saubhikṣyayoḥ saubhikṣyeṣu

Compound saubhikṣya -

Adverb -saubhikṣyam -saubhikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria