Declension table of ?saubhikṣā

Deva

FeminineSingularDualPlural
Nominativesaubhikṣā saubhikṣe saubhikṣāḥ
Vocativesaubhikṣe saubhikṣe saubhikṣāḥ
Accusativesaubhikṣām saubhikṣe saubhikṣāḥ
Instrumentalsaubhikṣayā saubhikṣābhyām saubhikṣābhiḥ
Dativesaubhikṣāyai saubhikṣābhyām saubhikṣābhyaḥ
Ablativesaubhikṣāyāḥ saubhikṣābhyām saubhikṣābhyaḥ
Genitivesaubhikṣāyāḥ saubhikṣayoḥ saubhikṣāṇām
Locativesaubhikṣāyām saubhikṣayoḥ saubhikṣāsu

Adverb -saubhikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria