Declension table of ?saubhikṣa

Deva

MasculineSingularDualPlural
Nominativesaubhikṣaḥ saubhikṣau saubhikṣāḥ
Vocativesaubhikṣa saubhikṣau saubhikṣāḥ
Accusativesaubhikṣam saubhikṣau saubhikṣān
Instrumentalsaubhikṣeṇa saubhikṣābhyām saubhikṣaiḥ saubhikṣebhiḥ
Dativesaubhikṣāya saubhikṣābhyām saubhikṣebhyaḥ
Ablativesaubhikṣāt saubhikṣābhyām saubhikṣebhyaḥ
Genitivesaubhikṣasya saubhikṣayoḥ saubhikṣāṇām
Locativesaubhikṣe saubhikṣayoḥ saubhikṣeṣu

Compound saubhikṣa -

Adverb -saubhikṣam -saubhikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria