Declension table of ?saubhava

Deva

MasculineSingularDualPlural
Nominativesaubhavaḥ saubhavau saubhavāḥ
Vocativesaubhava saubhavau saubhavāḥ
Accusativesaubhavam saubhavau saubhavān
Instrumentalsaubhavena saubhavābhyām saubhavaiḥ saubhavebhiḥ
Dativesaubhavāya saubhavābhyām saubhavebhyaḥ
Ablativesaubhavāt saubhavābhyām saubhavebhyaḥ
Genitivesaubhavasya saubhavayoḥ saubhavānām
Locativesaubhave saubhavayoḥ saubhaveṣu

Compound saubhava -

Adverb -saubhavam -saubhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria