Declension table of ?saubharisaṃhitā

Deva

FeminineSingularDualPlural
Nominativesaubharisaṃhitā saubharisaṃhite saubharisaṃhitāḥ
Vocativesaubharisaṃhite saubharisaṃhite saubharisaṃhitāḥ
Accusativesaubharisaṃhitām saubharisaṃhite saubharisaṃhitāḥ
Instrumentalsaubharisaṃhitayā saubharisaṃhitābhyām saubharisaṃhitābhiḥ
Dativesaubharisaṃhitāyai saubharisaṃhitābhyām saubharisaṃhitābhyaḥ
Ablativesaubharisaṃhitāyāḥ saubharisaṃhitābhyām saubharisaṃhitābhyaḥ
Genitivesaubharisaṃhitāyāḥ saubharisaṃhitayoḥ saubharisaṃhitānām
Locativesaubharisaṃhitāyām saubharisaṃhitayoḥ saubharisaṃhitāsu

Adverb -saubharisaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria