Declension table of ?saubhara

Deva

NeuterSingularDualPlural
Nominativesaubharam saubhare saubharāṇi
Vocativesaubhara saubhare saubharāṇi
Accusativesaubharam saubhare saubharāṇi
Instrumentalsaubhareṇa saubharābhyām saubharaiḥ
Dativesaubharāya saubharābhyām saubharebhyaḥ
Ablativesaubharāt saubharābhyām saubharebhyaḥ
Genitivesaubharasya saubharayoḥ saubharāṇām
Locativesaubhare saubharayoḥ saubhareṣu

Compound saubhara -

Adverb -saubharam -saubharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria