Declension table of ?saubhanivāsin

Deva

MasculineSingularDualPlural
Nominativesaubhanivāsī saubhanivāsinau saubhanivāsinaḥ
Vocativesaubhanivāsin saubhanivāsinau saubhanivāsinaḥ
Accusativesaubhanivāsinam saubhanivāsinau saubhanivāsinaḥ
Instrumentalsaubhanivāsinā saubhanivāsibhyām saubhanivāsibhiḥ
Dativesaubhanivāsine saubhanivāsibhyām saubhanivāsibhyaḥ
Ablativesaubhanivāsinaḥ saubhanivāsibhyām saubhanivāsibhyaḥ
Genitivesaubhanivāsinaḥ saubhanivāsinoḥ saubhanivāsinām
Locativesaubhanivāsini saubhanivāsinoḥ saubhanivāsiṣu

Compound saubhanivāsi -

Adverb -saubhanivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria