Declension table of saubhagatva

Deva

NeuterSingularDualPlural
Nominativesaubhagatvam saubhagatve saubhagatvāni
Vocativesaubhagatva saubhagatve saubhagatvāni
Accusativesaubhagatvam saubhagatve saubhagatvāni
Instrumentalsaubhagatvena saubhagatvābhyām saubhagatvaiḥ
Dativesaubhagatvāya saubhagatvābhyām saubhagatvebhyaḥ
Ablativesaubhagatvāt saubhagatvābhyām saubhagatvebhyaḥ
Genitivesaubhagatvasya saubhagatvayoḥ saubhagatvānām
Locativesaubhagatve saubhagatvayoḥ saubhagatveṣu

Compound saubhagatva -

Adverb -saubhagatvam -saubhagatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria