Declension table of saubhaga

Deva

MasculineSingularDualPlural
Nominativesaubhagaḥ saubhagau saubhagāḥ
Vocativesaubhaga saubhagau saubhagāḥ
Accusativesaubhagam saubhagau saubhagān
Instrumentalsaubhagena saubhagābhyām saubhagaiḥ saubhagebhiḥ
Dativesaubhagāya saubhagābhyām saubhagebhyaḥ
Ablativesaubhagāt saubhagābhyām saubhagebhyaḥ
Genitivesaubhagasya saubhagayoḥ saubhagānām
Locativesaubhage saubhagayoḥ saubhageṣu

Compound saubhaga -

Adverb -saubhagam -saubhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria