Declension table of ?saubhāgyodaya

Deva

MasculineSingularDualPlural
Nominativesaubhāgyodayaḥ saubhāgyodayau saubhāgyodayāḥ
Vocativesaubhāgyodaya saubhāgyodayau saubhāgyodayāḥ
Accusativesaubhāgyodayam saubhāgyodayau saubhāgyodayān
Instrumentalsaubhāgyodayena saubhāgyodayābhyām saubhāgyodayaiḥ saubhāgyodayebhiḥ
Dativesaubhāgyodayāya saubhāgyodayābhyām saubhāgyodayebhyaḥ
Ablativesaubhāgyodayāt saubhāgyodayābhyām saubhāgyodayebhyaḥ
Genitivesaubhāgyodayasya saubhāgyodayayoḥ saubhāgyodayānām
Locativesaubhāgyodaye saubhāgyodayayoḥ saubhāgyodayeṣu

Compound saubhāgyodaya -

Adverb -saubhāgyodayam -saubhāgyodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria