Declension table of ?saubhāgyavilopin

Deva

NeuterSingularDualPlural
Nominativesaubhāgyavilopi saubhāgyavilopinī saubhāgyavilopīni
Vocativesaubhāgyavilopin saubhāgyavilopi saubhāgyavilopinī saubhāgyavilopīni
Accusativesaubhāgyavilopi saubhāgyavilopinī saubhāgyavilopīni
Instrumentalsaubhāgyavilopinā saubhāgyavilopibhyām saubhāgyavilopibhiḥ
Dativesaubhāgyavilopine saubhāgyavilopibhyām saubhāgyavilopibhyaḥ
Ablativesaubhāgyavilopinaḥ saubhāgyavilopibhyām saubhāgyavilopibhyaḥ
Genitivesaubhāgyavilopinaḥ saubhāgyavilopinoḥ saubhāgyavilopinām
Locativesaubhāgyavilopini saubhāgyavilopinoḥ saubhāgyavilopiṣu

Compound saubhāgyavilopi -

Adverb -saubhāgyavilopi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria