Declension table of ?saubhāgyavilopin

Deva

MasculineSingularDualPlural
Nominativesaubhāgyavilopī saubhāgyavilopinau saubhāgyavilopinaḥ
Vocativesaubhāgyavilopin saubhāgyavilopinau saubhāgyavilopinaḥ
Accusativesaubhāgyavilopinam saubhāgyavilopinau saubhāgyavilopinaḥ
Instrumentalsaubhāgyavilopinā saubhāgyavilopibhyām saubhāgyavilopibhiḥ
Dativesaubhāgyavilopine saubhāgyavilopibhyām saubhāgyavilopibhyaḥ
Ablativesaubhāgyavilopinaḥ saubhāgyavilopibhyām saubhāgyavilopibhyaḥ
Genitivesaubhāgyavilopinaḥ saubhāgyavilopinoḥ saubhāgyavilopinām
Locativesaubhāgyavilopini saubhāgyavilopinoḥ saubhāgyavilopiṣu

Compound saubhāgyavilopi -

Adverb -saubhāgyavilopi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria