Declension table of ?saubhāgyavidyeśvarastotra

Deva

NeuterSingularDualPlural
Nominativesaubhāgyavidyeśvarastotram saubhāgyavidyeśvarastotre saubhāgyavidyeśvarastotrāṇi
Vocativesaubhāgyavidyeśvarastotra saubhāgyavidyeśvarastotre saubhāgyavidyeśvarastotrāṇi
Accusativesaubhāgyavidyeśvarastotram saubhāgyavidyeśvarastotre saubhāgyavidyeśvarastotrāṇi
Instrumentalsaubhāgyavidyeśvarastotreṇa saubhāgyavidyeśvarastotrābhyām saubhāgyavidyeśvarastotraiḥ
Dativesaubhāgyavidyeśvarastotrāya saubhāgyavidyeśvarastotrābhyām saubhāgyavidyeśvarastotrebhyaḥ
Ablativesaubhāgyavidyeśvarastotrāt saubhāgyavidyeśvarastotrābhyām saubhāgyavidyeśvarastotrebhyaḥ
Genitivesaubhāgyavidyeśvarastotrasya saubhāgyavidyeśvarastotrayoḥ saubhāgyavidyeśvarastotrāṇām
Locativesaubhāgyavidyeśvarastotre saubhāgyavidyeśvarastotrayoḥ saubhāgyavidyeśvarastotreṣu

Compound saubhāgyavidyeśvarastotra -

Adverb -saubhāgyavidyeśvarastotram -saubhāgyavidyeśvarastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria