Declension table of ?saubhāgyavidyā

Deva

FeminineSingularDualPlural
Nominativesaubhāgyavidyā saubhāgyavidye saubhāgyavidyāḥ
Vocativesaubhāgyavidye saubhāgyavidye saubhāgyavidyāḥ
Accusativesaubhāgyavidyām saubhāgyavidye saubhāgyavidyāḥ
Instrumentalsaubhāgyavidyayā saubhāgyavidyābhyām saubhāgyavidyābhiḥ
Dativesaubhāgyavidyāyai saubhāgyavidyābhyām saubhāgyavidyābhyaḥ
Ablativesaubhāgyavidyāyāḥ saubhāgyavidyābhyām saubhāgyavidyābhyaḥ
Genitivesaubhāgyavidyāyāḥ saubhāgyavidyayoḥ saubhāgyavidyānām
Locativesaubhāgyavidyāyām saubhāgyavidyayoḥ saubhāgyavidyāsu

Adverb -saubhāgyavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria