Declension table of ?saubhāgyavattva

Deva

NeuterSingularDualPlural
Nominativesaubhāgyavattvam saubhāgyavattve saubhāgyavattvāni
Vocativesaubhāgyavattva saubhāgyavattve saubhāgyavattvāni
Accusativesaubhāgyavattvam saubhāgyavattve saubhāgyavattvāni
Instrumentalsaubhāgyavattvena saubhāgyavattvābhyām saubhāgyavattvaiḥ
Dativesaubhāgyavattvāya saubhāgyavattvābhyām saubhāgyavattvebhyaḥ
Ablativesaubhāgyavattvāt saubhāgyavattvābhyām saubhāgyavattvebhyaḥ
Genitivesaubhāgyavattvasya saubhāgyavattvayoḥ saubhāgyavattvānām
Locativesaubhāgyavattve saubhāgyavattvayoḥ saubhāgyavattveṣu

Compound saubhāgyavattva -

Adverb -saubhāgyavattvam -saubhāgyavattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria