Declension table of ?saubhāgyavatā

Deva

FeminineSingularDualPlural
Nominativesaubhāgyavatā saubhāgyavate saubhāgyavatāḥ
Vocativesaubhāgyavate saubhāgyavate saubhāgyavatāḥ
Accusativesaubhāgyavatām saubhāgyavate saubhāgyavatāḥ
Instrumentalsaubhāgyavatayā saubhāgyavatābhyām saubhāgyavatābhiḥ
Dativesaubhāgyavatāyai saubhāgyavatābhyām saubhāgyavatābhyaḥ
Ablativesaubhāgyavatāyāḥ saubhāgyavatābhyām saubhāgyavatābhyaḥ
Genitivesaubhāgyavatāyāḥ saubhāgyavatayoḥ saubhāgyavatānām
Locativesaubhāgyavatāyām saubhāgyavatayoḥ saubhāgyavatāsu

Adverb -saubhāgyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria