Declension table of saubhāgyavat

Deva

MasculineSingularDualPlural
Nominativesaubhāgyavān saubhāgyavantau saubhāgyavantaḥ
Vocativesaubhāgyavan saubhāgyavantau saubhāgyavantaḥ
Accusativesaubhāgyavantam saubhāgyavantau saubhāgyavataḥ
Instrumentalsaubhāgyavatā saubhāgyavadbhyām saubhāgyavadbhiḥ
Dativesaubhāgyavate saubhāgyavadbhyām saubhāgyavadbhyaḥ
Ablativesaubhāgyavataḥ saubhāgyavadbhyām saubhāgyavadbhyaḥ
Genitivesaubhāgyavataḥ saubhāgyavatoḥ saubhāgyavatām
Locativesaubhāgyavati saubhāgyavatoḥ saubhāgyavatsu

Compound saubhāgyavat -

Adverb -saubhāgyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria