Declension table of ?saubhāgyavardhinī

Deva

FeminineSingularDualPlural
Nominativesaubhāgyavardhinī saubhāgyavardhinyau saubhāgyavardhinyaḥ
Vocativesaubhāgyavardhini saubhāgyavardhinyau saubhāgyavardhinyaḥ
Accusativesaubhāgyavardhinīm saubhāgyavardhinyau saubhāgyavardhinīḥ
Instrumentalsaubhāgyavardhinyā saubhāgyavardhinībhyām saubhāgyavardhinībhiḥ
Dativesaubhāgyavardhinyai saubhāgyavardhinībhyām saubhāgyavardhinībhyaḥ
Ablativesaubhāgyavardhinyāḥ saubhāgyavardhinībhyām saubhāgyavardhinībhyaḥ
Genitivesaubhāgyavardhinyāḥ saubhāgyavardhinyoḥ saubhāgyavardhinīnām
Locativesaubhāgyavardhinyām saubhāgyavardhinyoḥ saubhāgyavardhinīṣu

Compound saubhāgyavardhini - saubhāgyavardhinī -

Adverb -saubhāgyavardhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria