Declension table of ?saubhāgyavāyana

Deva

NeuterSingularDualPlural
Nominativesaubhāgyavāyanam saubhāgyavāyane saubhāgyavāyanāni
Vocativesaubhāgyavāyana saubhāgyavāyane saubhāgyavāyanāni
Accusativesaubhāgyavāyanam saubhāgyavāyane saubhāgyavāyanāni
Instrumentalsaubhāgyavāyanena saubhāgyavāyanābhyām saubhāgyavāyanaiḥ
Dativesaubhāgyavāyanāya saubhāgyavāyanābhyām saubhāgyavāyanebhyaḥ
Ablativesaubhāgyavāyanāt saubhāgyavāyanābhyām saubhāgyavāyanebhyaḥ
Genitivesaubhāgyavāyanasya saubhāgyavāyanayoḥ saubhāgyavāyanānām
Locativesaubhāgyavāyane saubhāgyavāyanayoḥ saubhāgyavāyaneṣu

Compound saubhāgyavāyana -

Adverb -saubhāgyavāyanam -saubhāgyavāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria