Declension table of ?saubhāgyatantu

Deva

MasculineSingularDualPlural
Nominativesaubhāgyatantuḥ saubhāgyatantū saubhāgyatantavaḥ
Vocativesaubhāgyatanto saubhāgyatantū saubhāgyatantavaḥ
Accusativesaubhāgyatantum saubhāgyatantū saubhāgyatantūn
Instrumentalsaubhāgyatantunā saubhāgyatantubhyām saubhāgyatantubhiḥ
Dativesaubhāgyatantave saubhāgyatantubhyām saubhāgyatantubhyaḥ
Ablativesaubhāgyatantoḥ saubhāgyatantubhyām saubhāgyatantubhyaḥ
Genitivesaubhāgyatantoḥ saubhāgyatantvoḥ saubhāgyatantūnām
Locativesaubhāgyatantau saubhāgyatantvoḥ saubhāgyatantuṣu

Compound saubhāgyatantu -

Adverb -saubhāgyatantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria